JAGADDHATRI STOTRAM
जगद्धात्री स्तोत्रम्
GODDESS DURGA: THE FEMALE FORM AS THE SUPREME BEING
O Mother!
Thee, who is present everywhere,
thee who is the embodiment of power and Energy!
I Bow to Thee! I Bow to Thee! I Bow to Thee
Jagaddhatri also She Who Holds the World or the Protector of the World. She is a form of Devi Durga. She provides her devotees with wealth and prosperity (pursuhartha) - dharma, artha, kama, moksha. Jagadhatri is trisandhya vyapini - pervader of the 3 junctions of the day ( dawn, noon and twilight). Jagadhatri mantra can be found in Kubjika Tantra, Katyayani Tantra an Mayatantra.
जगद्धात्री स्तोत्रम्
आधारभूते चाधेये धृतिरूपे धुरन्धरे ।
ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥१॥
Aadhaara-Bhuute Ca-Adheye Dhrti-Ruupe Dhurandhare |
Dhruve Dhruva-Pade Dhiire Jagaddhaatri Namostu Te ||1||
शवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।
शाक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥२॥
Shava-[A]akaare Shakti-Ruupe Shakti-Sthe Shakti-Vigrahe |
Shaakta-[A]acaara-Priye Devi Jagaddhaatri Namostu Te ||2||
जयदे जगदानन्दे जगदेकप्रपूजिते ।
जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥३॥
Jayade Jagad-Aanande Jagad-Eka-Prapuujite |
Jaya Sarva-Gate Durge Jagaddhaatri Namostu Te ||3||
सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।
भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥४॥
Suukssma-Ati-Suukssma-Ruupe Ca Praanna-Apaana-[A]adi-Ruupinni |
Bhaava-Abhaava-Svaruupe Ca Jagaddhaatri Namostu Te ||4||
कालादिरूपे कालेशे कालाकाल विभेदिनि ।
सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥५॥
Kaala-[A]adi-Ruupe Kaale[a-Ii]she Kaala-Akaala Vibhedini |
Sarva-Svaruupe Sarvajnye Jagaddhaatri Namostu Te ||5||
महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥६॥
Mahaa-Vighne Maho[a-U]tsaahe Mahaa-Maaye Vara-Prade |
Prapan.ca-Saare Saadhvii-[Ii]she Jagaddhaatri Namostu Te ||6||
अगम्ये जगतामाद्ये माहेश्वरि वराङ्गने ।
अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥७॥
Agamye Jagataam-Aadye Maaheshvari Varaanggane |
Ashessa-Ruupe Ruupa-Sthe Jagaddhaatri Namostu Te ||7||
द्विसप्तकोटिमन्त्राणां शक्तिरूपे सनातनि ।
सर्वशक्तिस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥८॥
Dvi-Sapta-Kotti-Mantraannaam Shakti-Ruupe Sanaatani |
Sarva-Shakti-Svaruupe Ca Jagaddhaatri Namostu Te ||8||
तीर्थयज्ञतपोदानयोगसारे जगन्मयि ।
त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥९॥
Tiirtha-Yajnya-Tapo-Daana-Yoga-Saare Jaganmayi |
Tvam-Eva Sarvam Sarva-Sthe Jagaddhaatri Namostu Te ||9||
दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि ।
सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते ॥१०॥
Dayaa-Ruupe Dayaa-Drsstte Dayaa-[Aa]rdre Duhkha-Mocani |
Sarva-Apat-Taarike Durge Jagaddhaatri Namostu Te ||10||
अगम्यधामधामस्थे महायोगिशहृत्पुरे ।
अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥११॥
Agamya-Dhaama-Dhaama-Sthe Mahaa-Yogisha-Hrt-Pure |
Ameya-Bhaava-Kuutta-Sthe Jagaddhaatri Namostu Te ||11||