Sunday, June 6, 2021

𝙍𝙀𝙇𝘼𝙏𝙄𝙊𝙉𝙎𝙃𝙄𝙋 𝙃𝙀𝘼𝙇𝙄𝙉𝙂 𝙈𝘼𝙉𝙏𝙍𝘼- Pavamana suktam

𝙍𝙀𝙇𝘼𝙏𝙄𝙊𝙉𝙎𝙃𝙄𝙋 𝙃𝙀𝘼𝙇𝙄𝙉𝙂 𝙈𝘼𝙉𝙏𝙍𝘼



Powerful shlok from PIPPLAD SANHITA of ATHARVA VED. When you are not getting any results from different mantra and hopeless in your relationship then try this. 

Vivek


Pavamanasuktam is a very famous chant from the Vedic tradition. It is often chanted to help increase ojas energy in a a person that helps them in their relationship. This chant was recited to purify the past energy of relationship, so that a new positive beginning could be commenced. 


It is also used in healing, when dark energy such as past traumas, abuses or impressions from abuse/violence needs to be transformed. It is also used for ENDANGERED MARRIAGE LIFE, when you will not get any SOLUTION except separations, then this will save your MARRIAGE LIFE.


Chant this daily and specially on Monday. If possible do ahuti of ghee from this shlok.


Sahastraaksham shatdhaarmushibhihi paavanam kritam

Ten sahstradharen pavmanah Punatu maam.1


Yen putmantriksha yashminwapurushi shritah

Ten shahastra dharen pavmaanah Punatu maam.2


Yen pute dyawa Prithvi aapah Putaa atho swaha

Ten sahastra dharen pavmaanah Punatu maam.3


Yen pute ahoratre disah puta uut yen pradishah

Ten sahastra dharen pavmaanah Punatu maam.4


Yen puto suryaa chandramaso nakshatrani bhootkritah sah yen putaaha

Ten sahastra dharen pavmaanah Punatu maam.5


Yen puta vedi ragnayaha paridhayaha sah yen putaha

Ten sahastra dharen pavamaanah punaatu maam.6


Yen putam bahir rajyamatho haviryen puto yagyo vashatkaaro hutaahutihi

Ten sahastra dharen pavamaanah punaatu maam.7


Yen puto vrihiyavo yabhyam yagyo adhinirmitah

Ten sahastra dharen pavamaanah punaatu maam.8


Yen puta ashwa gaaon atho puta ajaavayah

Ten sahastra dharen pavamaanah punaatu maam.9


Yen puta richah saamani yajubrahmanam sah yen putam

Ten sahastra dharen pavamaanah punaatu maam.10


Yen putaa atharvaangirso devtaah sah yen putaah

Ten sahastra dharen pavamaanah punaatu maam.11


Yen putaa ritwo yenartva yebhyam samvantsaro adhinirmitah

Ten sahastra dharen pavamaanah punaatu maam.12


Yen putaa vanashpatyo vaanshpatya aushadhayo vorudhah sah yen putaha

Ten sahastra dharen pavamaanah punaatu maam .13


Yen puta gandharvarpsarasah sapunyajanaha sah yen putaah

Ten sahastra dharen pavamaanah punaatu maam.14


Yen putaha parvataha himwantoho vaishvaanarah paribhuvah sah yen putaaha

Ten sahastra dharen pavamaanah punaatu maam .15


Yen puta nadyaha sindhavah samudraha sah yen putaha

Ten sahastra dharen pavamaanah punaatu maam .16


Yen puta vishwadevaha parmesthi prajapatihi

Ten sahastra dharen pavamaanah punaatu maam .17


Yen putah prajapatilokam vishwam bhootam swaraaj bhaar

Ten sahastra dharen pavamaanah punaatu maam.18


Yen putah stanyitnurpamutsah prapatihi

Ten sahastra dharen pavamaanah punaatu maam.19


Yen putmritam Satyam tapo dikshaam putyate

Ten sahrsradharen pavamanah puanaatu maam.20


Yen putmidam sarvan yadbhootam yacch bhavyam

Ten sahastra dharen pavamaanah punaatu maam.21


( Note- Its not available everywhere, so please save this article, i have specially write it for the benefits of needed one. Its available on Atharva ved and there is different pavmaan shuktam from Rigved too that helps in cleansing home. Althought I have taken every care to right it perfectly but if you have any problem in pronouncing then I have you can get audio in my voice too, for that whatspp me on 9937869363)


Vivek

Infinite love

Infinite wisdom

11 comments:

  1. Please send me the audio🙏🙏

    ReplyDelete
  2. Vivek ji Please send me the audio on 9740646727

    ReplyDelete
  3. Could you please send me the audio on 7973589091

    ReplyDelete
  4. This is such a great resource that you are providing and you give it away for free. I love seeing blog that understand the value of providing a quality resource for free. Tampa metaphysical store

    ReplyDelete

क्या भगवान राम ने भी की थी तांत्रिक उपासना?

 क्या भगवान राम ने भी की थी तांत्रिक उपासना? क्या सच में भगवान राम ने की थी नवरात्रि की शुरूआत ? भागवत पुराण में शारदीय नवरात्र का महत्‍व बह...