Thursday, February 18, 2021

MANTRA TO HEAL RELATIONSHIP

Atma Namaste all the divine soul, sharing with you today a

Powerful shlok from PIPPLAD SANHITA of ATHARVA VED. When you are not getting any results from different mantra and hopeless in your relationship then try this.
Vivek
Pavamanasuktam is a very famous chant from the Vedic tradition. It is often chanted to help increase ojas energy in a a person that helps them in their relationship. This chant was recited to purify the past energy of relationship, so that a new positive beginning could be commenced.
It is also used in healing, when dark energy such as past traumas, abuses or impressions from abuse/violence needs to be transformed. It is also used for ENDANGERED MARRIAGE LIFE, when you will not get any SOLUTION except separations, then this will save your MARRIAGE LIFE.
Chant this daily and specially on Monday. If possible do ahuti of ghee from this shlok.


PAVAMAN SHUKTAM
Sahastraaksham shatdhaarmushibhihi paavanam kritam
Ten sahstradharen pavmanah Punatu maam.1
Yen putmantriksha yashminwapurushi shritah
Ten shahastra dharen pavmaanah Punatu maam.2
Yen pute dyawa Prithvi aapah Putaa atho swaha
Ten sahastra dharen pavmaanah Punatu maam.3
Yen pute ahoratre disah puta uut yen pradishah
Ten sahastra dharen pavmaanah Punatu maam.4
Yen puto suryaa chandramaso nakshatrani bhootkritah sah yen putaaha
Ten sahastra dharen pavmaanah Punatu maam.5
Yen puta vedi ragnayaha paridhayaha sah yen putaha
Ten sahastra dharen pavamaanah punaatu maam.6
Yen putam bahir rajyamatho haviryen puto yagyo vashatkaaro hutaahutihi
Ten sahastra dharen pavamaanah punaatu maam.7
Yen puto vrihiyavo yabhyam yagyo adhinirmitah
Ten sahastra dharen pavamaanah punaatu maam.8
Yen puta ashwa gaaon atho puta ajaavayah
Ten sahastra dharen pavamaanah punaatu maam.9
Yen puta richah saamani yajubrahmanam sah yen putam
Ten sahastra dharen pavamaanah punaatu maam.10
Yen putaa atharvaangirso devtaah sah yen putaah
Ten sahastra dharen pavamaanah punaatu maam.11
Yen putaa ritwo yenartva yebhyam samvantsaro adhinirmitah
Ten sahastra dharen pavamaanah punaatu maam.12
Yen putaa vanashpatyo vaanshpatya aushadhayo vorudhah sah yen putaha
Ten sahastra dharen pavamaanah punaatu maam .13
Yen puta gandharvarpsarasah sapunyajanaha sah yen putaah
Ten sahastra dharen pavamaanah punaatu maam.14
Yen putaha parvataha himwantoho vaishvaanarah paribhuvah sah yen putaaha
Ten sahastra dharen pavamaanah punaatu maam .15
Yen puta nadyaha sindhavah samudraha sah yen putaha
Ten sahastra dharen pavamaanah punaatu maam .16
Yen puta vishwadevaha parmesthi prajapatihi
Ten sahastra dharen pavamaanah punaatu maam .17
Yen putah prajapatilokam vishwam bhootam swaraaj bhaar
Ten sahastra dharen pavamaanah punaatu maam.18
Yen putah stanyitnurpamutsah prapatihi
Ten sahastra dharen pavamaanah punaatu maam.19
Yen putmritam Satyam tapo dikshaam putyate
Ten sahrsradharen pavamanah puanaatu maam.20
Yen putmidam sarvan yadbhootam yacch bhavyam
Ten sahastra dharen pavamaanah punaatu maam.21
( Note- Its not available on google,so please save this article, i have specially write it for the benefits of needed one. Its available on Atharva ved and there is different pavmaan shuktam from Rigved too that helps in cleansing home, will send in next time. Althought I have taken every care to right it perfectly but if you have any problem in pronouncing then message me-Vivek )
To know more on relationship healing u can msg me.
Vivek
Infinite love
Infinite wisdom

No comments:

Post a Comment

क्या भगवान राम ने भी की थी तांत्रिक उपासना?

 क्या भगवान राम ने भी की थी तांत्रिक उपासना? क्या सच में भगवान राम ने की थी नवरात्रि की शुरूआत ? भागवत पुराण में शारदीय नवरात्र का महत्‍व बह...